Declension table of ?arciṣmat

Deva

MasculineSingularDualPlural
Nominativearciṣmān arciṣmantau arciṣmantaḥ
Vocativearciṣman arciṣmantau arciṣmantaḥ
Accusativearciṣmantam arciṣmantau arciṣmataḥ
Instrumentalarciṣmatā arciṣmadbhyām arciṣmadbhiḥ
Dativearciṣmate arciṣmadbhyām arciṣmadbhyaḥ
Ablativearciṣmataḥ arciṣmadbhyām arciṣmadbhyaḥ
Genitivearciṣmataḥ arciṣmatoḥ arciṣmatām
Locativearciṣmati arciṣmatoḥ arciṣmatsu

Compound arciṣmat -

Adverb -arciṣmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria