Declension table of ?arcaddhūmā

Deva

FeminineSingularDualPlural
Nominativearcaddhūmā arcaddhūme arcaddhūmāḥ
Vocativearcaddhūme arcaddhūme arcaddhūmāḥ
Accusativearcaddhūmām arcaddhūme arcaddhūmāḥ
Instrumentalarcaddhūmayā arcaddhūmābhyām arcaddhūmābhiḥ
Dativearcaddhūmāyai arcaddhūmābhyām arcaddhūmābhyaḥ
Ablativearcaddhūmāyāḥ arcaddhūmābhyām arcaddhūmābhyaḥ
Genitivearcaddhūmāyāḥ arcaddhūmayoḥ arcaddhūmānām
Locativearcaddhūmāyām arcaddhūmayoḥ arcaddhūmāsu

Adverb -arcaddhūmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria