Declension table of ?arcāvatā

Deva

FeminineSingularDualPlural
Nominativearcāvatā arcāvate arcāvatāḥ
Vocativearcāvate arcāvate arcāvatāḥ
Accusativearcāvatām arcāvate arcāvatāḥ
Instrumentalarcāvatayā arcāvatābhyām arcāvatābhiḥ
Dativearcāvatāyai arcāvatābhyām arcāvatābhyaḥ
Ablativearcāvatāyāḥ arcāvatābhyām arcāvatābhyaḥ
Genitivearcāvatāyāḥ arcāvatayoḥ arcāvatānām
Locativearcāvatāyām arcāvatayoḥ arcāvatāsu

Adverb -arcāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria