Declension table of ?araśana

Deva

MasculineSingularDualPlural
Nominativearaśanaḥ araśanau araśanāḥ
Vocativearaśana araśanau araśanāḥ
Accusativearaśanam araśanau araśanān
Instrumentalaraśanena araśanābhyām araśanaiḥ araśanebhiḥ
Dativearaśanāya araśanābhyām araśanebhyaḥ
Ablativearaśanāt araśanābhyām araśanebhyaḥ
Genitivearaśanasya araśanayoḥ araśanānām
Locativearaśane araśanayoḥ araśaneṣu

Compound araśana -

Adverb -araśanam -araśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria