Declension table of aravinda

Deva

NeuterSingularDualPlural
Nominativearavindam aravinde aravindāni
Vocativearavinda aravinde aravindāni
Accusativearavindam aravinde aravindāni
Instrumentalaravindena aravindābhyām aravindaiḥ
Dativearavindāya aravindābhyām aravindebhyaḥ
Ablativearavindāt aravindābhyām aravindebhyaḥ
Genitivearavindasya aravindayoḥ aravindānām
Locativearavinde aravindayoḥ aravindeṣu

Compound aravinda -

Adverb -aravindam -aravindāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria