Declension table of ?aratnika

Deva

MasculineSingularDualPlural
Nominativearatnikaḥ aratnikau aratnikāḥ
Vocativearatnika aratnikau aratnikāḥ
Accusativearatnikam aratnikau aratnikān
Instrumentalaratnikena aratnikābhyām aratnikaiḥ aratnikebhiḥ
Dativearatnikāya aratnikābhyām aratnikebhyaḥ
Ablativearatnikāt aratnikābhyām aratnikebhyaḥ
Genitivearatnikasya aratnikayoḥ aratnikānām
Locativearatnike aratnikayoḥ aratnikeṣu

Compound aratnika -

Adverb -aratnikam -aratnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria