Declension table of ?aratika

Deva

MasculineSingularDualPlural
Nominativearatikaḥ aratikau aratikāḥ
Vocativearatika aratikau aratikāḥ
Accusativearatikam aratikau aratikān
Instrumentalaratikena aratikābhyām aratikaiḥ aratikebhiḥ
Dativearatikāya aratikābhyām aratikebhyaḥ
Ablativearatikāt aratikābhyām aratikebhyaḥ
Genitivearatikasya aratikayoḥ aratikānām
Locativearatike aratikayoḥ aratikeṣu

Compound aratika -

Adverb -aratikam -aratikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria