Declension table of ?arasika

Deva

MasculineSingularDualPlural
Nominativearasikaḥ arasikau arasikāḥ
Vocativearasika arasikau arasikāḥ
Accusativearasikam arasikau arasikān
Instrumentalarasikena arasikābhyām arasikaiḥ arasikebhiḥ
Dativearasikāya arasikābhyām arasikebhyaḥ
Ablativearasikāt arasikābhyām arasikebhyaḥ
Genitivearasikasya arasikayoḥ arasikānām
Locativearasike arasikayoḥ arasikeṣu

Compound arasika -

Adverb -arasikam -arasikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria