Declension table of ?aramamāṇa

Deva

MasculineSingularDualPlural
Nominativearamamāṇaḥ aramamāṇau aramamāṇāḥ
Vocativearamamāṇa aramamāṇau aramamāṇāḥ
Accusativearamamāṇam aramamāṇau aramamāṇān
Instrumentalaramamāṇena aramamāṇābhyām aramamāṇaiḥ aramamāṇebhiḥ
Dativearamamāṇāya aramamāṇābhyām aramamāṇebhyaḥ
Ablativearamamāṇāt aramamāṇābhyām aramamāṇebhyaḥ
Genitivearamamāṇasya aramamāṇayoḥ aramamāṇānām
Locativearamamāṇe aramamāṇayoḥ aramamāṇeṣu

Compound aramamāṇa -

Adverb -aramamāṇam -aramamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria