Declension table of ?arakṣitā

Deva

FeminineSingularDualPlural
Nominativearakṣitā arakṣite arakṣitāḥ
Vocativearakṣite arakṣite arakṣitāḥ
Accusativearakṣitām arakṣite arakṣitāḥ
Instrumentalarakṣitayā arakṣitābhyām arakṣitābhiḥ
Dativearakṣitāyai arakṣitābhyām arakṣitābhyaḥ
Ablativearakṣitāyāḥ arakṣitābhyām arakṣitābhyaḥ
Genitivearakṣitāyāḥ arakṣitayoḥ arakṣitānām
Locativearakṣitāyām arakṣitayoḥ arakṣitāsu

Adverb -arakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria