Declension table of ?arakṣita

Deva

NeuterSingularDualPlural
Nominativearakṣitam arakṣite arakṣitāni
Vocativearakṣita arakṣite arakṣitāni
Accusativearakṣitam arakṣite arakṣitāni
Instrumentalarakṣitena arakṣitābhyām arakṣitaiḥ
Dativearakṣitāya arakṣitābhyām arakṣitebhyaḥ
Ablativearakṣitāt arakṣitābhyām arakṣitebhyaḥ
Genitivearakṣitasya arakṣitayoḥ arakṣitānām
Locativearakṣite arakṣitayoḥ arakṣiteṣu

Compound arakṣita -

Adverb -arakṣitam -arakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria