Declension table of ?arakṣitṛ

Deva

MasculineSingularDualPlural
Nominativearakṣitā arakṣitārau arakṣitāraḥ
Vocativearakṣitaḥ arakṣitārau arakṣitāraḥ
Accusativearakṣitāram arakṣitārau arakṣitṝn
Instrumentalarakṣitrā arakṣitṛbhyām arakṣitṛbhiḥ
Dativearakṣitre arakṣitṛbhyām arakṣitṛbhyaḥ
Ablativearakṣituḥ arakṣitṛbhyām arakṣitṛbhyaḥ
Genitivearakṣituḥ arakṣitroḥ arakṣitṝṇām
Locativearakṣitari arakṣitroḥ arakṣitṛṣu

Compound arakṣitṛ -

Adverb -arakṣitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria