Declension table of ?arajanīkṛta

Deva

MasculineSingularDualPlural
Nominativearajanīkṛtaḥ arajanīkṛtau arajanīkṛtāḥ
Vocativearajanīkṛta arajanīkṛtau arajanīkṛtāḥ
Accusativearajanīkṛtam arajanīkṛtau arajanīkṛtān
Instrumentalarajanīkṛtena arajanīkṛtābhyām arajanīkṛtaiḥ arajanīkṛtebhiḥ
Dativearajanīkṛtāya arajanīkṛtābhyām arajanīkṛtebhyaḥ
Ablativearajanīkṛtāt arajanīkṛtābhyām arajanīkṛtebhyaḥ
Genitivearajanīkṛtasya arajanīkṛtayoḥ arajanīkṛtānām
Locativearajanīkṛte arajanīkṛtayoḥ arajanīkṛteṣu

Compound arajanīkṛta -

Adverb -arajanīkṛtam -arajanīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria