Declension table of ?arahita

Deva

NeuterSingularDualPlural
Nominativearahitam arahite arahitāni
Vocativearahita arahite arahitāni
Accusativearahitam arahite arahitāni
Instrumentalarahitena arahitābhyām arahitaiḥ
Dativearahitāya arahitābhyām arahitebhyaḥ
Ablativearahitāt arahitābhyām arahitebhyaḥ
Genitivearahitasya arahitayoḥ arahitānām
Locativearahite arahitayoḥ arahiteṣu

Compound arahita -

Adverb -arahitam -arahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria