Declension table of ?aragarāṭa

Deva

MasculineSingularDualPlural
Nominativearagarāṭaḥ aragarāṭau aragarāṭāḥ
Vocativearagarāṭa aragarāṭau aragarāṭāḥ
Accusativearagarāṭam aragarāṭau aragarāṭān
Instrumentalaragarāṭena aragarāṭābhyām aragarāṭaiḥ aragarāṭebhiḥ
Dativearagarāṭāya aragarāṭābhyām aragarāṭebhyaḥ
Ablativearagarāṭāt aragarāṭābhyām aragarāṭebhyaḥ
Genitivearagarāṭasya aragarāṭayoḥ aragarāṭānām
Locativearagarāṭe aragarāṭayoḥ aragarāṭeṣu

Compound aragarāṭa -

Adverb -aragarāṭam -aragarāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria