Declension table of ?araṅgin

Deva

MasculineSingularDualPlural
Nominativearaṅgī araṅgiṇau araṅgiṇaḥ
Vocativearaṅgin araṅgiṇau araṅgiṇaḥ
Accusativearaṅgiṇam araṅgiṇau araṅgiṇaḥ
Instrumentalaraṅgiṇā araṅgibhyām araṅgibhiḥ
Dativearaṅgiṇe araṅgibhyām araṅgibhyaḥ
Ablativearaṅgiṇaḥ araṅgibhyām araṅgibhyaḥ
Genitivearaṅgiṇaḥ araṅgiṇoḥ araṅgiṇām
Locativearaṅgiṇi araṅgiṇoḥ araṅgiṣu

Compound araṅgi -

Adverb -araṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria