Declension table of ?araṅgiṇī

Deva

FeminineSingularDualPlural
Nominativearaṅgiṇī araṅgiṇyau araṅgiṇyaḥ
Vocativearaṅgiṇi araṅgiṇyau araṅgiṇyaḥ
Accusativearaṅgiṇīm araṅgiṇyau araṅgiṇīḥ
Instrumentalaraṅgiṇyā araṅgiṇībhyām araṅgiṇībhiḥ
Dativearaṅgiṇyai araṅgiṇībhyām araṅgiṇībhyaḥ
Ablativearaṅgiṇyāḥ araṅgiṇībhyām araṅgiṇībhyaḥ
Genitivearaṅgiṇyāḥ araṅgiṇyoḥ araṅgiṇīnām
Locativearaṅgiṇyām araṅgiṇyoḥ araṅgiṇīṣu

Compound araṅgiṇi - araṅgiṇī -

Adverb -araṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria