Declension table of ?arāyakṣayaṇa

Deva

NeuterSingularDualPlural
Nominativearāyakṣayaṇam arāyakṣayaṇe arāyakṣayaṇāni
Vocativearāyakṣayaṇa arāyakṣayaṇe arāyakṣayaṇāni
Accusativearāyakṣayaṇam arāyakṣayaṇe arāyakṣayaṇāni
Instrumentalarāyakṣayaṇena arāyakṣayaṇābhyām arāyakṣayaṇaiḥ
Dativearāyakṣayaṇāya arāyakṣayaṇābhyām arāyakṣayaṇebhyaḥ
Ablativearāyakṣayaṇāt arāyakṣayaṇābhyām arāyakṣayaṇebhyaḥ
Genitivearāyakṣayaṇasya arāyakṣayaṇayoḥ arāyakṣayaṇānām
Locativearāyakṣayaṇe arāyakṣayaṇayoḥ arāyakṣayaṇeṣu

Compound arāyakṣayaṇa -

Adverb -arāyakṣayaṇam -arāyakṣayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria