Declension table of ?arāyacātana

Deva

NeuterSingularDualPlural
Nominativearāyacātanam arāyacātane arāyacātanāni
Vocativearāyacātana arāyacātane arāyacātanāni
Accusativearāyacātanam arāyacātane arāyacātanāni
Instrumentalarāyacātanena arāyacātanābhyām arāyacātanaiḥ
Dativearāyacātanāya arāyacātanābhyām arāyacātanebhyaḥ
Ablativearāyacātanāt arāyacātanābhyām arāyacātanebhyaḥ
Genitivearāyacātanasya arāyacātanayoḥ arāyacātanānām
Locativearāyacātane arāyacātanayoḥ arāyacātaneṣu

Compound arāyacātana -

Adverb -arāyacātanam -arāyacātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria