Declension table of ?arātinud

Deva

NeuterSingularDualPlural
Nominativearātinut arātinudī arātinundi
Vocativearātinut arātinudī arātinundi
Accusativearātinut arātinudī arātinundi
Instrumentalarātinudā arātinudbhyām arātinudbhiḥ
Dativearātinude arātinudbhyām arātinudbhyaḥ
Ablativearātinudaḥ arātinudbhyām arātinudbhyaḥ
Genitivearātinudaḥ arātinudoḥ arātinudām
Locativearātinudi arātinudoḥ arātinutsu

Compound arātinut -

Adverb -arātinut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria