Declension table of ?arātīyu

Deva

MasculineSingularDualPlural
Nominativearātīyuḥ arātīyū arātīyavaḥ
Vocativearātīyo arātīyū arātīyavaḥ
Accusativearātīyum arātīyū arātīyūn
Instrumentalarātīyunā arātīyubhyām arātīyubhiḥ
Dativearātīyave arātīyubhyām arātīyubhyaḥ
Ablativearātīyoḥ arātīyubhyām arātīyubhyaḥ
Genitivearātīyoḥ arātīyvoḥ arātīyūnām
Locativearātīyau arātīyvoḥ arātīyuṣu

Compound arātīyu -

Adverb -arātīyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria