Declension table of ?arātīvan

Deva

NeuterSingularDualPlural
Nominativearātīva arātīvnī arātīvanī arātīvāni
Vocativearātīvan arātīva arātīvnī arātīvanī arātīvāni
Accusativearātīva arātīvnī arātīvanī arātīvāni
Instrumentalarātīvnā arātīvabhyām arātīvabhiḥ
Dativearātīvne arātīvabhyām arātīvabhyaḥ
Ablativearātīvnaḥ arātīvabhyām arātīvabhyaḥ
Genitivearātīvnaḥ arātīvnoḥ arātīvnām
Locativearātīvni arātīvani arātīvnoḥ arātīvasu

Compound arātīva -

Adverb -arātīva -arātīvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria