Declension table of ?arātiha

Deva

NeuterSingularDualPlural
Nominativearātiham arātihe arātihāni
Vocativearātiha arātihe arātihāni
Accusativearātiham arātihe arātihāni
Instrumentalarātihena arātihābhyām arātihaiḥ
Dativearātihāya arātihābhyām arātihebhyaḥ
Ablativearātihāt arātihābhyām arātihebhyaḥ
Genitivearātihasya arātihayoḥ arātihānām
Locativearātihe arātihayoḥ arātiheṣu

Compound arātiha -

Adverb -arātiham -arātihāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria