Declension table of ?arātidūṣi

Deva

NeuterSingularDualPlural
Nominativearātidūṣi arātidūṣiṇī arātidūṣīṇi
Vocativearātidūṣi arātidūṣiṇī arātidūṣīṇi
Accusativearātidūṣi arātidūṣiṇī arātidūṣīṇi
Instrumentalarātidūṣiṇā arātidūṣibhyām arātidūṣibhiḥ
Dativearātidūṣiṇe arātidūṣibhyām arātidūṣibhyaḥ
Ablativearātidūṣiṇaḥ arātidūṣibhyām arātidūṣibhyaḥ
Genitivearātidūṣiṇaḥ arātidūṣiṇoḥ arātidūṣīṇām
Locativearātidūṣiṇi arātidūṣiṇoḥ arātidūṣiṣu

Compound arātidūṣi -

Adverb -arātidūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria