Declension table of ?arātidūṣi

Deva

MasculineSingularDualPlural
Nominativearātidūṣiḥ arātidūṣī arātidūṣayaḥ
Vocativearātidūṣe arātidūṣī arātidūṣayaḥ
Accusativearātidūṣim arātidūṣī arātidūṣīn
Instrumentalarātidūṣiṇā arātidūṣibhyām arātidūṣibhiḥ
Dativearātidūṣaye arātidūṣibhyām arātidūṣibhyaḥ
Ablativearātidūṣeḥ arātidūṣibhyām arātidūṣibhyaḥ
Genitivearātidūṣeḥ arātidūṣyoḥ arātidūṣīṇām
Locativearātidūṣau arātidūṣyoḥ arātidūṣiṣu

Compound arātidūṣi -

Adverb -arātidūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria