Declension table of ?arātidūṣaṇa

Deva

NeuterSingularDualPlural
Nominativearātidūṣaṇam arātidūṣaṇe arātidūṣaṇāni
Vocativearātidūṣaṇa arātidūṣaṇe arātidūṣaṇāni
Accusativearātidūṣaṇam arātidūṣaṇe arātidūṣaṇāni
Instrumentalarātidūṣaṇena arātidūṣaṇābhyām arātidūṣaṇaiḥ
Dativearātidūṣaṇāya arātidūṣaṇābhyām arātidūṣaṇebhyaḥ
Ablativearātidūṣaṇāt arātidūṣaṇābhyām arātidūṣaṇebhyaḥ
Genitivearātidūṣaṇasya arātidūṣaṇayoḥ arātidūṣaṇānām
Locativearātidūṣaṇe arātidūṣaṇayoḥ arātidūṣaṇeṣu

Compound arātidūṣaṇa -

Adverb -arātidūṣaṇam -arātidūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria