Declension table of ?arātidūṣaṇa

Deva

MasculineSingularDualPlural
Nominativearātidūṣaṇaḥ arātidūṣaṇau arātidūṣaṇāḥ
Vocativearātidūṣaṇa arātidūṣaṇau arātidūṣaṇāḥ
Accusativearātidūṣaṇam arātidūṣaṇau arātidūṣaṇān
Instrumentalarātidūṣaṇena arātidūṣaṇābhyām arātidūṣaṇaiḥ arātidūṣaṇebhiḥ
Dativearātidūṣaṇāya arātidūṣaṇābhyām arātidūṣaṇebhyaḥ
Ablativearātidūṣaṇāt arātidūṣaṇābhyām arātidūṣaṇebhyaḥ
Genitivearātidūṣaṇasya arātidūṣaṇayoḥ arātidūṣaṇānām
Locativearātidūṣaṇe arātidūṣaṇayoḥ arātidūṣaṇeṣu

Compound arātidūṣaṇa -

Adverb -arātidūṣaṇam -arātidūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria