Declension table of ?arātibhaṅga

Deva

MasculineSingularDualPlural
Nominativearātibhaṅgaḥ arātibhaṅgau arātibhaṅgāḥ
Vocativearātibhaṅga arātibhaṅgau arātibhaṅgāḥ
Accusativearātibhaṅgam arātibhaṅgau arātibhaṅgān
Instrumentalarātibhaṅgena arātibhaṅgābhyām arātibhaṅgaiḥ arātibhaṅgebhiḥ
Dativearātibhaṅgāya arātibhaṅgābhyām arātibhaṅgebhyaḥ
Ablativearātibhaṅgāt arātibhaṅgābhyām arātibhaṅgebhyaḥ
Genitivearātibhaṅgasya arātibhaṅgayoḥ arātibhaṅgānām
Locativearātibhaṅge arātibhaṅgayoḥ arātibhaṅgeṣu

Compound arātibhaṅga -

Adverb -arātibhaṅgam -arātibhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria