Declension table of ?arāntara

Deva

NeuterSingularDualPlural
Nominativearāntaram arāntare arāntarāṇi
Vocativearāntara arāntare arāntarāṇi
Accusativearāntaram arāntare arāntarāṇi
Instrumentalarāntareṇa arāntarābhyām arāntaraiḥ
Dativearāntarāya arāntarābhyām arāntarebhyaḥ
Ablativearāntarāt arāntarābhyām arāntarebhyaḥ
Genitivearāntarasya arāntarayoḥ arāntarāṇām
Locativearāntare arāntarayoḥ arāntareṣu

Compound arāntara -

Adverb -arāntaram -arāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria