Declension table of ?arālapakṣmanayana

Deva

NeuterSingularDualPlural
Nominativearālapakṣmanayanam arālapakṣmanayane arālapakṣmanayanāni
Vocativearālapakṣmanayana arālapakṣmanayane arālapakṣmanayanāni
Accusativearālapakṣmanayanam arālapakṣmanayane arālapakṣmanayanāni
Instrumentalarālapakṣmanayanena arālapakṣmanayanābhyām arālapakṣmanayanaiḥ
Dativearālapakṣmanayanāya arālapakṣmanayanābhyām arālapakṣmanayanebhyaḥ
Ablativearālapakṣmanayanāt arālapakṣmanayanābhyām arālapakṣmanayanebhyaḥ
Genitivearālapakṣmanayanasya arālapakṣmanayanayoḥ arālapakṣmanayanānām
Locativearālapakṣmanayane arālapakṣmanayanayoḥ arālapakṣmanayaneṣu

Compound arālapakṣmanayana -

Adverb -arālapakṣmanayanam -arālapakṣmanayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria