Declension table of ?arākṣasā

Deva

FeminineSingularDualPlural
Nominativearākṣasā arākṣase arākṣasāḥ
Vocativearākṣase arākṣase arākṣasāḥ
Accusativearākṣasām arākṣase arākṣasāḥ
Instrumentalarākṣasayā arākṣasābhyām arākṣasābhiḥ
Dativearākṣasāyai arākṣasābhyām arākṣasābhyaḥ
Ablativearākṣasāyāḥ arākṣasābhyām arākṣasābhyaḥ
Genitivearākṣasāyāḥ arākṣasayoḥ arākṣasānām
Locativearākṣasāyām arākṣasayoḥ arākṣasāsu

Adverb -arākṣasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria