Declension table of ?arākṣasa

Deva

NeuterSingularDualPlural
Nominativearākṣasam arākṣase arākṣasāni
Vocativearākṣasa arākṣase arākṣasāni
Accusativearākṣasam arākṣase arākṣasāni
Instrumentalarākṣasena arākṣasābhyām arākṣasaiḥ
Dativearākṣasāya arākṣasābhyām arākṣasebhyaḥ
Ablativearākṣasāt arākṣasābhyām arākṣasebhyaḥ
Genitivearākṣasasya arākṣasayoḥ arākṣasānām
Locativearākṣase arākṣasayoḥ arākṣaseṣu

Compound arākṣasa -

Adverb -arākṣasam -arākṣasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria