Declension table of ?arājānvayin

Deva

NeuterSingularDualPlural
Nominativearājānvayi arājānvayinī arājānvayīni
Vocativearājānvayin arājānvayi arājānvayinī arājānvayīni
Accusativearājānvayi arājānvayinī arājānvayīni
Instrumentalarājānvayinā arājānvayibhyām arājānvayibhiḥ
Dativearājānvayine arājānvayibhyām arājānvayibhyaḥ
Ablativearājānvayinaḥ arājānvayibhyām arājānvayibhyaḥ
Genitivearājānvayinaḥ arājānvayinoḥ arājānvayinām
Locativearājānvayini arājānvayinoḥ arājānvayiṣu

Compound arājānvayi -

Adverb -arājānvayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria