Declension table of ?arājānvayin

Deva

MasculineSingularDualPlural
Nominativearājānvayī arājānvayinau arājānvayinaḥ
Vocativearājānvayin arājānvayinau arājānvayinaḥ
Accusativearājānvayinam arājānvayinau arājānvayinaḥ
Instrumentalarājānvayinā arājānvayibhyām arājānvayibhiḥ
Dativearājānvayine arājānvayibhyām arājānvayibhyaḥ
Ablativearājānvayinaḥ arājānvayibhyām arājānvayibhyaḥ
Genitivearājānvayinaḥ arājānvayinoḥ arājānvayinām
Locativearājānvayini arājānvayinoḥ arājānvayiṣu

Compound arājānvayi -

Adverb -arājānvayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria