Declension table of ?arāgitā

Deva

FeminineSingularDualPlural
Nominativearāgitā arāgite arāgitāḥ
Vocativearāgite arāgite arāgitāḥ
Accusativearāgitām arāgite arāgitāḥ
Instrumentalarāgitayā arāgitābhyām arāgitābhiḥ
Dativearāgitāyai arāgitābhyām arāgitābhyaḥ
Ablativearāgitāyāḥ arāgitābhyām arāgitābhyaḥ
Genitivearāgitāyāḥ arāgitayoḥ arāgitānām
Locativearāgitāyām arāgitayoḥ arāgitāsu

Adverb -arāgitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria