Declension table of ?arāgiṇī

Deva

FeminineSingularDualPlural
Nominativearāgiṇī arāgiṇyau arāgiṇyaḥ
Vocativearāgiṇi arāgiṇyau arāgiṇyaḥ
Accusativearāgiṇīm arāgiṇyau arāgiṇīḥ
Instrumentalarāgiṇyā arāgiṇībhyām arāgiṇībhiḥ
Dativearāgiṇyai arāgiṇībhyām arāgiṇībhyaḥ
Ablativearāgiṇyāḥ arāgiṇībhyām arāgiṇībhyaḥ
Genitivearāgiṇyāḥ arāgiṇyoḥ arāgiṇīnām
Locativearāgiṇyām arāgiṇyoḥ arāgiṇīṣu

Compound arāgiṇi - arāgiṇī -

Adverb -arāgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria