Declension table of ?arādhasā

Deva

FeminineSingularDualPlural
Nominativearādhasā arādhase arādhasāḥ
Vocativearādhase arādhase arādhasāḥ
Accusativearādhasām arādhase arādhasāḥ
Instrumentalarādhasayā arādhasābhyām arādhasābhiḥ
Dativearādhasāyai arādhasābhyām arādhasābhyaḥ
Ablativearādhasāyāḥ arādhasābhyām arādhasābhyaḥ
Genitivearādhasāyāḥ arādhasayoḥ arādhasānām
Locativearādhasāyām arādhasayoḥ arādhasāsu

Adverb -arādhasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria