Declension table of arāddhi

Deva

FeminineSingularDualPlural
Nominativearāddhiḥ arāddhī arāddhayaḥ
Vocativearāddhe arāddhī arāddhayaḥ
Accusativearāddhim arāddhī arāddhīḥ
Instrumentalarāddhyā arāddhibhyām arāddhibhiḥ
Dativearāddhyai arāddhaye arāddhibhyām arāddhibhyaḥ
Ablativearāddhyāḥ arāddheḥ arāddhibhyām arāddhibhyaḥ
Genitivearāddhyāḥ arāddheḥ arāddhyoḥ arāddhīnām
Locativearāddhyām arāddhau arāddhyoḥ arāddhiṣu

Compound arāddhi -

Adverb -arāddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria