Declension table of ?arāḍya

Deva

MasculineSingularDualPlural
Nominativearāḍyaḥ arāḍyau arāḍyāḥ
Vocativearāḍya arāḍyau arāḍyāḥ
Accusativearāḍyam arāḍyau arāḍyān
Instrumentalarāḍyena arāḍyābhyām arāḍyaiḥ arāḍyebhiḥ
Dativearāḍyāya arāḍyābhyām arāḍyebhyaḥ
Ablativearāḍyāt arāḍyābhyām arāḍyebhyaḥ
Genitivearāḍyasya arāḍyayoḥ arāḍyānām
Locativearāḍye arāḍyayoḥ arāḍyeṣu

Compound arāḍya -

Adverb -arāḍyam -arāḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria