Declension table of ?arāḍa

Deva

MasculineSingularDualPlural
Nominativearāḍaḥ arāḍau arāḍāḥ
Vocativearāḍa arāḍau arāḍāḥ
Accusativearāḍam arāḍau arāḍān
Instrumentalarāḍena arāḍābhyām arāḍaiḥ arāḍebhiḥ
Dativearāḍāya arāḍābhyām arāḍebhyaḥ
Ablativearāḍāt arāḍābhyām arāḍebhyaḥ
Genitivearāḍasya arāḍayoḥ arāḍānām
Locativearāḍe arāḍayoḥ arāḍeṣu

Compound arāḍa -

Adverb -arāḍam -arāḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria