Declension table of ?araṭva

Deva

NeuterSingularDualPlural
Nominativearaṭvam araṭve araṭvāni
Vocativearaṭva araṭve araṭvāni
Accusativearaṭvam araṭve araṭvāni
Instrumentalaraṭvena araṭvābhyām araṭvaiḥ
Dativearaṭvāya araṭvābhyām araṭvebhyaḥ
Ablativearaṭvāt araṭvābhyām araṭvebhyaḥ
Genitivearaṭvasya araṭvayoḥ araṭvānām
Locativearaṭve araṭvayoḥ araṭveṣu

Compound araṭva -

Adverb -araṭvam -araṭvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria