Declension table of ?araṭva

Deva

MasculineSingularDualPlural
Nominativearaṭvaḥ araṭvau araṭvāḥ
Vocativearaṭva araṭvau araṭvāḥ
Accusativearaṭvam araṭvau araṭvān
Instrumentalaraṭvena araṭvābhyām araṭvaiḥ araṭvebhiḥ
Dativearaṭvāya araṭvābhyām araṭvebhyaḥ
Ablativearaṭvāt araṭvābhyām araṭvebhyaḥ
Genitivearaṭvasya araṭvayoḥ araṭvānām
Locativearaṭve araṭvayoḥ araṭveṣu

Compound araṭva -

Adverb -araṭvam -araṭvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria