Declension table of ?araṇyenūcya

Deva

MasculineSingularDualPlural
Nominativearaṇyenūcyaḥ araṇyenūcyau araṇyenūcyāḥ
Vocativearaṇyenūcya araṇyenūcyau araṇyenūcyāḥ
Accusativearaṇyenūcyam araṇyenūcyau araṇyenūcyān
Instrumentalaraṇyenūcyena araṇyenūcyābhyām araṇyenūcyaiḥ araṇyenūcyebhiḥ
Dativearaṇyenūcyāya araṇyenūcyābhyām araṇyenūcyebhyaḥ
Ablativearaṇyenūcyāt araṇyenūcyābhyām araṇyenūcyebhyaḥ
Genitivearaṇyenūcyasya araṇyenūcyayoḥ araṇyenūcyānām
Locativearaṇyenūcye araṇyenūcyayoḥ araṇyenūcyeṣu

Compound araṇyenūcya -

Adverb -araṇyenūcyam -araṇyenūcyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria