Declension table of ?araṇyegeya

Deva

MasculineSingularDualPlural
Nominativearaṇyegeyaḥ araṇyegeyau araṇyegeyāḥ
Vocativearaṇyegeya araṇyegeyau araṇyegeyāḥ
Accusativearaṇyegeyam araṇyegeyau araṇyegeyān
Instrumentalaraṇyegeyena araṇyegeyābhyām araṇyegeyaiḥ araṇyegeyebhiḥ
Dativearaṇyegeyāya araṇyegeyābhyām araṇyegeyebhyaḥ
Ablativearaṇyegeyāt araṇyegeyābhyām araṇyegeyebhyaḥ
Genitivearaṇyegeyasya araṇyegeyayoḥ araṇyegeyānām
Locativearaṇyegeye araṇyegeyayoḥ araṇyegeyeṣu

Compound araṇyegeya -

Adverb -araṇyegeyam -araṇyegeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria