Declension table of ?araṇyaśūraṇa

Deva

MasculineSingularDualPlural
Nominativearaṇyaśūraṇaḥ araṇyaśūraṇau araṇyaśūraṇāḥ
Vocativearaṇyaśūraṇa araṇyaśūraṇau araṇyaśūraṇāḥ
Accusativearaṇyaśūraṇam araṇyaśūraṇau araṇyaśūraṇān
Instrumentalaraṇyaśūraṇena araṇyaśūraṇābhyām araṇyaśūraṇaiḥ araṇyaśūraṇebhiḥ
Dativearaṇyaśūraṇāya araṇyaśūraṇābhyām araṇyaśūraṇebhyaḥ
Ablativearaṇyaśūraṇāt araṇyaśūraṇābhyām araṇyaśūraṇebhyaḥ
Genitivearaṇyaśūraṇasya araṇyaśūraṇayoḥ araṇyaśūraṇānām
Locativearaṇyaśūraṇe araṇyaśūraṇayoḥ araṇyaśūraṇeṣu

Compound araṇyaśūraṇa -

Adverb -araṇyaśūraṇam -araṇyaśūraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria