Declension table of ?araṇyavāstūka

Deva

MasculineSingularDualPlural
Nominativearaṇyavāstūkaḥ araṇyavāstūkau araṇyavāstūkāḥ
Vocativearaṇyavāstūka araṇyavāstūkau araṇyavāstūkāḥ
Accusativearaṇyavāstūkam araṇyavāstūkau araṇyavāstūkān
Instrumentalaraṇyavāstūkena araṇyavāstūkābhyām araṇyavāstūkaiḥ araṇyavāstūkebhiḥ
Dativearaṇyavāstūkāya araṇyavāstūkābhyām araṇyavāstūkebhyaḥ
Ablativearaṇyavāstūkāt araṇyavāstūkābhyām araṇyavāstūkebhyaḥ
Genitivearaṇyavāstūkasya araṇyavāstūkayoḥ araṇyavāstūkānām
Locativearaṇyavāstūke araṇyavāstūkayoḥ araṇyavāstūkeṣu

Compound araṇyavāstūka -

Adverb -araṇyavāstūkam -araṇyavāstūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria