Declension table of ?araṇyavāsa

Deva

MasculineSingularDualPlural
Nominativearaṇyavāsaḥ araṇyavāsau araṇyavāsāḥ
Vocativearaṇyavāsa araṇyavāsau araṇyavāsāḥ
Accusativearaṇyavāsam araṇyavāsau araṇyavāsān
Instrumentalaraṇyavāsena araṇyavāsābhyām araṇyavāsaiḥ araṇyavāsebhiḥ
Dativearaṇyavāsāya araṇyavāsābhyām araṇyavāsebhyaḥ
Ablativearaṇyavāsāt araṇyavāsābhyām araṇyavāsebhyaḥ
Genitivearaṇyavāsasya araṇyavāsayoḥ araṇyavāsānām
Locativearaṇyavāse araṇyavāsayoḥ araṇyavāseṣu

Compound araṇyavāsa -

Adverb -araṇyavāsam -araṇyavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria