Declension table of ?araṇyatulasī

Deva

FeminineSingularDualPlural
Nominativearaṇyatulasī araṇyatulasyau araṇyatulasyaḥ
Vocativearaṇyatulasi araṇyatulasyau araṇyatulasyaḥ
Accusativearaṇyatulasīm araṇyatulasyau araṇyatulasīḥ
Instrumentalaraṇyatulasyā araṇyatulasībhyām araṇyatulasībhiḥ
Dativearaṇyatulasyai araṇyatulasībhyām araṇyatulasībhyaḥ
Ablativearaṇyatulasyāḥ araṇyatulasībhyām araṇyatulasībhyaḥ
Genitivearaṇyatulasyāḥ araṇyatulasyoḥ araṇyatulasīnām
Locativearaṇyatulasyām araṇyatulasyoḥ araṇyatulasīṣu

Compound araṇyatulasi - araṇyatulasī -

Adverb -araṇyatulasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria