Declension table of araṇyarājya

Deva

NeuterSingularDualPlural
Nominativearaṇyarājyam araṇyarājye araṇyarājyāni
Vocativearaṇyarājya araṇyarājye araṇyarājyāni
Accusativearaṇyarājyam araṇyarājye araṇyarājyāni
Instrumentalaraṇyarājyena araṇyarājyābhyām araṇyarājyaiḥ
Dativearaṇyarājyāya araṇyarājyābhyām araṇyarājyebhyaḥ
Ablativearaṇyarājyāt araṇyarājyābhyām araṇyarājyebhyaḥ
Genitivearaṇyarājyasya araṇyarājyayoḥ araṇyarājyānām
Locativearaṇyarājye araṇyarājyayoḥ araṇyarājyeṣu

Compound araṇyarājya -

Adverb -araṇyarājyam -araṇyarājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria