Declension table of ?araṇyaparvan

Deva

NeuterSingularDualPlural
Nominativearaṇyaparva araṇyaparvṇī araṇyaparvaṇī araṇyaparvāṇi
Vocativearaṇyaparvan araṇyaparva araṇyaparvṇī araṇyaparvaṇī araṇyaparvāṇi
Accusativearaṇyaparva araṇyaparvṇī araṇyaparvaṇī araṇyaparvāṇi
Instrumentalaraṇyaparvaṇā araṇyaparvabhyām araṇyaparvabhiḥ
Dativearaṇyaparvaṇe araṇyaparvabhyām araṇyaparvabhyaḥ
Ablativearaṇyaparvaṇaḥ araṇyaparvabhyām araṇyaparvabhyaḥ
Genitivearaṇyaparvaṇaḥ araṇyaparvaṇoḥ araṇyaparvaṇām
Locativearaṇyaparvaṇi araṇyaparvaṇoḥ araṇyaparvasu

Compound araṇyaparva -

Adverb -araṇyaparva -araṇyaparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria